Declension table of ?nirgataviśaṅkā

Deva

FeminineSingularDualPlural
Nominativenirgataviśaṅkā nirgataviśaṅke nirgataviśaṅkāḥ
Vocativenirgataviśaṅke nirgataviśaṅke nirgataviśaṅkāḥ
Accusativenirgataviśaṅkām nirgataviśaṅke nirgataviśaṅkāḥ
Instrumentalnirgataviśaṅkayā nirgataviśaṅkābhyām nirgataviśaṅkābhiḥ
Dativenirgataviśaṅkāyai nirgataviśaṅkābhyām nirgataviśaṅkābhyaḥ
Ablativenirgataviśaṅkāyāḥ nirgataviśaṅkābhyām nirgataviśaṅkābhyaḥ
Genitivenirgataviśaṅkāyāḥ nirgataviśaṅkayoḥ nirgataviśaṅkānām
Locativenirgataviśaṅkāyām nirgataviśaṅkayoḥ nirgataviśaṅkāsu

Adverb -nirgataviśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria