Declension table of ?nirga

Deva

MasculineSingularDualPlural
Nominativenirgaḥ nirgau nirgāḥ
Vocativenirga nirgau nirgāḥ
Accusativenirgam nirgau nirgān
Instrumentalnirgeṇa nirgābhyām nirgaiḥ nirgebhiḥ
Dativenirgāya nirgābhyām nirgebhyaḥ
Ablativenirgāt nirgābhyām nirgebhyaḥ
Genitivenirgasya nirgayoḥ nirgāṇām
Locativenirge nirgayoḥ nirgeṣu

Compound nirga -

Adverb -nirgam -nirgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria