Declension table of ?nirgṛha

Deva

NeuterSingularDualPlural
Nominativenirgṛham nirgṛhe nirgṛhāṇi
Vocativenirgṛha nirgṛhe nirgṛhāṇi
Accusativenirgṛham nirgṛhe nirgṛhāṇi
Instrumentalnirgṛheṇa nirgṛhābhyām nirgṛhaiḥ
Dativenirgṛhāya nirgṛhābhyām nirgṛhebhyaḥ
Ablativenirgṛhāt nirgṛhābhyām nirgṛhebhyaḥ
Genitivenirgṛhasya nirgṛhayoḥ nirgṛhāṇām
Locativenirgṛhe nirgṛhayoḥ nirgṛheṣu

Compound nirgṛha -

Adverb -nirgṛham -nirgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria