Declension table of ?nirdugdhā

Deva

FeminineSingularDualPlural
Nominativenirdugdhā nirdugdhe nirdugdhāḥ
Vocativenirdugdhe nirdugdhe nirdugdhāḥ
Accusativenirdugdhām nirdugdhe nirdugdhāḥ
Instrumentalnirdugdhayā nirdugdhābhyām nirdugdhābhiḥ
Dativenirdugdhāyai nirdugdhābhyām nirdugdhābhyaḥ
Ablativenirdugdhāyāḥ nirdugdhābhyām nirdugdhābhyaḥ
Genitivenirdugdhāyāḥ nirdugdhayoḥ nirdugdhānām
Locativenirdugdhāyām nirdugdhayoḥ nirdugdhāsu

Adverb -nirdugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria