Declension table of ?nirdugdha

Deva

MasculineSingularDualPlural
Nominativenirdugdhaḥ nirdugdhau nirdugdhāḥ
Vocativenirdugdha nirdugdhau nirdugdhāḥ
Accusativenirdugdham nirdugdhau nirdugdhān
Instrumentalnirdugdhena nirdugdhābhyām nirdugdhaiḥ nirdugdhebhiḥ
Dativenirdugdhāya nirdugdhābhyām nirdugdhebhyaḥ
Ablativenirdugdhāt nirdugdhābhyām nirdugdhebhyaḥ
Genitivenirdugdhasya nirdugdhayoḥ nirdugdhānām
Locativenirdugdhe nirdugdhayoḥ nirdugdheṣu

Compound nirdugdha -

Adverb -nirdugdham -nirdugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria