Declension table of ?nirdigdha

Deva

MasculineSingularDualPlural
Nominativenirdigdhaḥ nirdigdhau nirdigdhāḥ
Vocativenirdigdha nirdigdhau nirdigdhāḥ
Accusativenirdigdham nirdigdhau nirdigdhān
Instrumentalnirdigdhena nirdigdhābhyām nirdigdhaiḥ nirdigdhebhiḥ
Dativenirdigdhāya nirdigdhābhyām nirdigdhebhyaḥ
Ablativenirdigdhāt nirdigdhābhyām nirdigdhebhyaḥ
Genitivenirdigdhasya nirdigdhayoḥ nirdigdhānām
Locativenirdigdhe nirdigdhayoḥ nirdigdheṣu

Compound nirdigdha -

Adverb -nirdigdham -nirdigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria