Declension table of ?nirdhūtasaktu

Deva

NeuterSingularDualPlural
Nominativenirdhūtasaktu nirdhūtasaktunī nirdhūtasaktūni
Vocativenirdhūtasaktu nirdhūtasaktunī nirdhūtasaktūni
Accusativenirdhūtasaktu nirdhūtasaktunī nirdhūtasaktūni
Instrumentalnirdhūtasaktunā nirdhūtasaktubhyām nirdhūtasaktubhiḥ
Dativenirdhūtasaktune nirdhūtasaktubhyām nirdhūtasaktubhyaḥ
Ablativenirdhūtasaktunaḥ nirdhūtasaktubhyām nirdhūtasaktubhyaḥ
Genitivenirdhūtasaktunaḥ nirdhūtasaktunoḥ nirdhūtasaktūnām
Locativenirdhūtasaktuni nirdhūtasaktunoḥ nirdhūtasaktuṣu

Compound nirdhūtasaktu -

Adverb -nirdhūtasaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria