Declension table of ?nirdhūtapāpā

Deva

FeminineSingularDualPlural
Nominativenirdhūtapāpā nirdhūtapāpe nirdhūtapāpāḥ
Vocativenirdhūtapāpe nirdhūtapāpe nirdhūtapāpāḥ
Accusativenirdhūtapāpām nirdhūtapāpe nirdhūtapāpāḥ
Instrumentalnirdhūtapāpayā nirdhūtapāpābhyām nirdhūtapāpābhiḥ
Dativenirdhūtapāpāyai nirdhūtapāpābhyām nirdhūtapāpābhyaḥ
Ablativenirdhūtapāpāyāḥ nirdhūtapāpābhyām nirdhūtapāpābhyaḥ
Genitivenirdhūtapāpāyāḥ nirdhūtapāpayoḥ nirdhūtapāpānām
Locativenirdhūtapāpāyām nirdhūtapāpayoḥ nirdhūtapāpāsu

Adverb -nirdhūtapāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria