Declension table of ?nirdhārtarāṣṭra

Deva

NeuterSingularDualPlural
Nominativenirdhārtarāṣṭram nirdhārtarāṣṭre nirdhārtarāṣṭrāṇi
Vocativenirdhārtarāṣṭra nirdhārtarāṣṭre nirdhārtarāṣṭrāṇi
Accusativenirdhārtarāṣṭram nirdhārtarāṣṭre nirdhārtarāṣṭrāṇi
Instrumentalnirdhārtarāṣṭreṇa nirdhārtarāṣṭrābhyām nirdhārtarāṣṭraiḥ
Dativenirdhārtarāṣṭrāya nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrebhyaḥ
Ablativenirdhārtarāṣṭrāt nirdhārtarāṣṭrābhyām nirdhārtarāṣṭrebhyaḥ
Genitivenirdhārtarāṣṭrasya nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭrāṇām
Locativenirdhārtarāṣṭre nirdhārtarāṣṭrayoḥ nirdhārtarāṣṭreṣu

Compound nirdhārtarāṣṭra -

Adverb -nirdhārtarāṣṭram -nirdhārtarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria