Declension table of ?nirdhāritavya

Deva

NeuterSingularDualPlural
Nominativenirdhāritavyam nirdhāritavye nirdhāritavyāni
Vocativenirdhāritavya nirdhāritavye nirdhāritavyāni
Accusativenirdhāritavyam nirdhāritavye nirdhāritavyāni
Instrumentalnirdhāritavyena nirdhāritavyābhyām nirdhāritavyaiḥ
Dativenirdhāritavyāya nirdhāritavyābhyām nirdhāritavyebhyaḥ
Ablativenirdhāritavyāt nirdhāritavyābhyām nirdhāritavyebhyaḥ
Genitivenirdhāritavyasya nirdhāritavyayoḥ nirdhāritavyānām
Locativenirdhāritavye nirdhāritavyayoḥ nirdhāritavyeṣu

Compound nirdhāritavya -

Adverb -nirdhāritavyam -nirdhāritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria