Declension table of ?nirdhārita

Deva

NeuterSingularDualPlural
Nominativenirdhāritam nirdhārite nirdhāritāni
Vocativenirdhārita nirdhārite nirdhāritāni
Accusativenirdhāritam nirdhārite nirdhāritāni
Instrumentalnirdhāritena nirdhāritābhyām nirdhāritaiḥ
Dativenirdhāritāya nirdhāritābhyām nirdhāritebhyaḥ
Ablativenirdhāritāt nirdhāritābhyām nirdhāritebhyaḥ
Genitivenirdhāritasya nirdhāritayoḥ nirdhāritānām
Locativenirdhārite nirdhāritayoḥ nirdhāriteṣu

Compound nirdhārita -

Adverb -nirdhāritam -nirdhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria