Declension table of ?nirdhārayitṛ

Deva

MasculineSingularDualPlural
Nominativenirdhārayitā nirdhārayitārau nirdhārayitāraḥ
Vocativenirdhārayitaḥ nirdhārayitārau nirdhārayitāraḥ
Accusativenirdhārayitāram nirdhārayitārau nirdhārayitṝn
Instrumentalnirdhārayitrā nirdhārayitṛbhyām nirdhārayitṛbhiḥ
Dativenirdhārayitre nirdhārayitṛbhyām nirdhārayitṛbhyaḥ
Ablativenirdhārayituḥ nirdhārayitṛbhyām nirdhārayitṛbhyaḥ
Genitivenirdhārayituḥ nirdhārayitroḥ nirdhārayitṝṇām
Locativenirdhārayitari nirdhārayitroḥ nirdhārayitṛṣu

Compound nirdhārayitṛ -

Adverb -nirdhārayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria