Declension table of ?nirdeṣṭṛ

Deva

MasculineSingularDualPlural
Nominativenirdeṣṭā nirdeṣṭārau nirdeṣṭāraḥ
Vocativenirdeṣṭaḥ nirdeṣṭārau nirdeṣṭāraḥ
Accusativenirdeṣṭāram nirdeṣṭārau nirdeṣṭṝn
Instrumentalnirdeṣṭrā nirdeṣṭṛbhyām nirdeṣṭṛbhiḥ
Dativenirdeṣṭre nirdeṣṭṛbhyām nirdeṣṭṛbhyaḥ
Ablativenirdeṣṭuḥ nirdeṣṭṛbhyām nirdeṣṭṛbhyaḥ
Genitivenirdeṣṭuḥ nirdeṣṭroḥ nirdeṣṭṝṇām
Locativenirdeṣṭari nirdeṣṭroḥ nirdeṣṭṛṣu

Compound nirdeṣṭṛ -

Adverb -nirdeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria