Declension table of ?nirdaśanākṣijihva

Deva

MasculineSingularDualPlural
Nominativenirdaśanākṣijihvaḥ nirdaśanākṣijihvau nirdaśanākṣijihvāḥ
Vocativenirdaśanākṣijihva nirdaśanākṣijihvau nirdaśanākṣijihvāḥ
Accusativenirdaśanākṣijihvam nirdaśanākṣijihvau nirdaśanākṣijihvān
Instrumentalnirdaśanākṣijihvena nirdaśanākṣijihvābhyām nirdaśanākṣijihvaiḥ nirdaśanākṣijihvebhiḥ
Dativenirdaśanākṣijihvāya nirdaśanākṣijihvābhyām nirdaśanākṣijihvebhyaḥ
Ablativenirdaśanākṣijihvāt nirdaśanākṣijihvābhyām nirdaśanākṣijihvebhyaḥ
Genitivenirdaśanākṣijihvasya nirdaśanākṣijihvayoḥ nirdaśanākṣijihvānām
Locativenirdaśanākṣijihve nirdaśanākṣijihvayoḥ nirdaśanākṣijihveṣu

Compound nirdaśanākṣijihva -

Adverb -nirdaśanākṣijihvam -nirdaśanākṣijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria