Declension table of ?nirdaśa

Deva

MasculineSingularDualPlural
Nominativenirdaśaḥ nirdaśau nirdaśāḥ
Vocativenirdaśa nirdaśau nirdaśāḥ
Accusativenirdaśam nirdaśau nirdaśān
Instrumentalnirdaśena nirdaśābhyām nirdaśaiḥ nirdaśebhiḥ
Dativenirdaśāya nirdaśābhyām nirdaśebhyaḥ
Ablativenirdaśāt nirdaśābhyām nirdaśebhyaḥ
Genitivenirdaśasya nirdaśayoḥ nirdaśānām
Locativenirdaśe nirdaśayoḥ nirdaśeṣu

Compound nirdaśa -

Adverb -nirdaśam -nirdaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria