Declension table of ?nirdahanī

Deva

FeminineSingularDualPlural
Nominativenirdahanī nirdahanyau nirdahanyaḥ
Vocativenirdahani nirdahanyau nirdahanyaḥ
Accusativenirdahanīm nirdahanyau nirdahanīḥ
Instrumentalnirdahanyā nirdahanībhyām nirdahanībhiḥ
Dativenirdahanyai nirdahanībhyām nirdahanībhyaḥ
Ablativenirdahanyāḥ nirdahanībhyām nirdahanībhyaḥ
Genitivenirdahanyāḥ nirdahanyoḥ nirdahanīnām
Locativenirdahanyām nirdahanyoḥ nirdahanīṣu

Compound nirdahani - nirdahanī -

Adverb -nirdahani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria