Declension table of ?nirdagdha

Deva

NeuterSingularDualPlural
Nominativenirdagdham nirdagdhe nirdagdhāni
Vocativenirdagdha nirdagdhe nirdagdhāni
Accusativenirdagdham nirdagdhe nirdagdhāni
Instrumentalnirdagdhena nirdagdhābhyām nirdagdhaiḥ
Dativenirdagdhāya nirdagdhābhyām nirdagdhebhyaḥ
Ablativenirdagdhāt nirdagdhābhyām nirdagdhebhyaḥ
Genitivenirdagdhasya nirdagdhayoḥ nirdagdhānām
Locativenirdagdhe nirdagdhayoḥ nirdagdheṣu

Compound nirdagdha -

Adverb -nirdagdham -nirdagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria