Declension table of ?nirdārita

Deva

NeuterSingularDualPlural
Nominativenirdāritam nirdārite nirdāritāni
Vocativenirdārita nirdārite nirdāritāni
Accusativenirdāritam nirdārite nirdāritāni
Instrumentalnirdāritena nirdāritābhyām nirdāritaiḥ
Dativenirdāritāya nirdāritābhyām nirdāritebhyaḥ
Ablativenirdāritāt nirdāritābhyām nirdāritebhyaḥ
Genitivenirdāritasya nirdāritayoḥ nirdāritānām
Locativenirdārite nirdāritayoḥ nirdāriteṣu

Compound nirdārita -

Adverb -nirdāritam -nirdāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria