Declension table of ?nirdāhuka

Deva

MasculineSingularDualPlural
Nominativenirdāhukaḥ nirdāhukau nirdāhukāḥ
Vocativenirdāhuka nirdāhukau nirdāhukāḥ
Accusativenirdāhukam nirdāhukau nirdāhukān
Instrumentalnirdāhukena nirdāhukābhyām nirdāhukaiḥ nirdāhukebhiḥ
Dativenirdāhukāya nirdāhukābhyām nirdāhukebhyaḥ
Ablativenirdāhukāt nirdāhukābhyām nirdāhukebhyaḥ
Genitivenirdāhukasya nirdāhukayoḥ nirdāhukānām
Locativenirdāhuke nirdāhukayoḥ nirdāhukeṣu

Compound nirdāhuka -

Adverb -nirdāhukam -nirdāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria