Declension table of ?nirdāha

Deva

NeuterSingularDualPlural
Nominativenirdāham nirdāhe nirdāhāni
Vocativenirdāha nirdāhe nirdāhāni
Accusativenirdāham nirdāhe nirdāhāni
Instrumentalnirdāhena nirdāhābhyām nirdāhaiḥ
Dativenirdāhāya nirdāhābhyām nirdāhebhyaḥ
Ablativenirdāhāt nirdāhābhyām nirdāhebhyaḥ
Genitivenirdāhasya nirdāhayoḥ nirdāhānām
Locativenirdāhe nirdāhayoḥ nirdāheṣu

Compound nirdāha -

Adverb -nirdāham -nirdāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria