Declension table of ?nirbhugna

Deva

MasculineSingularDualPlural
Nominativenirbhugnaḥ nirbhugnau nirbhugnāḥ
Vocativenirbhugna nirbhugnau nirbhugnāḥ
Accusativenirbhugnam nirbhugnau nirbhugnān
Instrumentalnirbhugnena nirbhugnābhyām nirbhugnaiḥ nirbhugnebhiḥ
Dativenirbhugnāya nirbhugnābhyām nirbhugnebhyaḥ
Ablativenirbhugnāt nirbhugnābhyām nirbhugnebhyaḥ
Genitivenirbhugnasya nirbhugnayoḥ nirbhugnānām
Locativenirbhugne nirbhugnayoḥ nirbhugneṣu

Compound nirbhugna -

Adverb -nirbhugnam -nirbhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria