Declension table of ?nirbhedya

Deva

MasculineSingularDualPlural
Nominativenirbhedyaḥ nirbhedyau nirbhedyāḥ
Vocativenirbhedya nirbhedyau nirbhedyāḥ
Accusativenirbhedyam nirbhedyau nirbhedyān
Instrumentalnirbhedyena nirbhedyābhyām nirbhedyaiḥ nirbhedyebhiḥ
Dativenirbhedyāya nirbhedyābhyām nirbhedyebhyaḥ
Ablativenirbhedyāt nirbhedyābhyām nirbhedyebhyaḥ
Genitivenirbhedyasya nirbhedyayoḥ nirbhedyānām
Locativenirbhedye nirbhedyayoḥ nirbhedyeṣu

Compound nirbhedya -

Adverb -nirbhedyam -nirbhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria