Declension table of ?nirbhartsanadaṇḍamohita

Deva

NeuterSingularDualPlural
Nominativenirbhartsanadaṇḍamohitam nirbhartsanadaṇḍamohite nirbhartsanadaṇḍamohitāni
Vocativenirbhartsanadaṇḍamohita nirbhartsanadaṇḍamohite nirbhartsanadaṇḍamohitāni
Accusativenirbhartsanadaṇḍamohitam nirbhartsanadaṇḍamohite nirbhartsanadaṇḍamohitāni
Instrumentalnirbhartsanadaṇḍamohitena nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitaiḥ
Dativenirbhartsanadaṇḍamohitāya nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitebhyaḥ
Ablativenirbhartsanadaṇḍamohitāt nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitebhyaḥ
Genitivenirbhartsanadaṇḍamohitasya nirbhartsanadaṇḍamohitayoḥ nirbhartsanadaṇḍamohitānām
Locativenirbhartsanadaṇḍamohite nirbhartsanadaṇḍamohitayoḥ nirbhartsanadaṇḍamohiteṣu

Compound nirbhartsanadaṇḍamohita -

Adverb -nirbhartsanadaṇḍamohitam -nirbhartsanadaṇḍamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria