Declension table of ?nirbhāsa

Deva

MasculineSingularDualPlural
Nominativenirbhāsaḥ nirbhāsau nirbhāsāḥ
Vocativenirbhāsa nirbhāsau nirbhāsāḥ
Accusativenirbhāsam nirbhāsau nirbhāsān
Instrumentalnirbhāsena nirbhāsābhyām nirbhāsaiḥ nirbhāsebhiḥ
Dativenirbhāsāya nirbhāsābhyām nirbhāsebhyaḥ
Ablativenirbhāsāt nirbhāsābhyām nirbhāsebhyaḥ
Genitivenirbhāsasya nirbhāsayoḥ nirbhāsānām
Locativenirbhāse nirbhāsayoḥ nirbhāseṣu

Compound nirbhāsa -

Adverb -nirbhāsam -nirbhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria