Declension table of ?nirbhāga

Deva

NeuterSingularDualPlural
Nominativenirbhāgam nirbhāge nirbhāgāṇi
Vocativenirbhāga nirbhāge nirbhāgāṇi
Accusativenirbhāgam nirbhāge nirbhāgāṇi
Instrumentalnirbhāgeṇa nirbhāgābhyām nirbhāgaiḥ
Dativenirbhāgāya nirbhāgābhyām nirbhāgebhyaḥ
Ablativenirbhāgāt nirbhāgābhyām nirbhāgebhyaḥ
Genitivenirbhāgasya nirbhāgayoḥ nirbhāgāṇām
Locativenirbhāge nirbhāgayoḥ nirbhāgeṣu

Compound nirbhāga -

Adverb -nirbhāgam -nirbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria