Declension table of ?nirbandhaparā

Deva

FeminineSingularDualPlural
Nominativenirbandhaparā nirbandhapare nirbandhaparāḥ
Vocativenirbandhapare nirbandhapare nirbandhaparāḥ
Accusativenirbandhaparām nirbandhapare nirbandhaparāḥ
Instrumentalnirbandhaparayā nirbandhaparābhyām nirbandhaparābhiḥ
Dativenirbandhaparāyai nirbandhaparābhyām nirbandhaparābhyaḥ
Ablativenirbandhaparāyāḥ nirbandhaparābhyām nirbandhaparābhyaḥ
Genitivenirbandhaparāyāḥ nirbandhaparayoḥ nirbandhaparāṇām
Locativenirbandhaparāyām nirbandhaparayoḥ nirbandhaparāsu

Adverb -nirbandhaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria