Declension table of ?nirbandhapṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenirbandhapṛṣṭam nirbandhapṛṣṭe nirbandhapṛṣṭāni
Vocativenirbandhapṛṣṭa nirbandhapṛṣṭe nirbandhapṛṣṭāni
Accusativenirbandhapṛṣṭam nirbandhapṛṣṭe nirbandhapṛṣṭāni
Instrumentalnirbandhapṛṣṭena nirbandhapṛṣṭābhyām nirbandhapṛṣṭaiḥ
Dativenirbandhapṛṣṭāya nirbandhapṛṣṭābhyām nirbandhapṛṣṭebhyaḥ
Ablativenirbandhapṛṣṭāt nirbandhapṛṣṭābhyām nirbandhapṛṣṭebhyaḥ
Genitivenirbandhapṛṣṭasya nirbandhapṛṣṭayoḥ nirbandhapṛṣṭānām
Locativenirbandhapṛṣṭe nirbandhapṛṣṭayoḥ nirbandhapṛṣṭeṣu

Compound nirbandhapṛṣṭa -

Adverb -nirbandhapṛṣṭam -nirbandhapṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria