Declension table of ?nirbaddha

Deva

MasculineSingularDualPlural
Nominativenirbaddhaḥ nirbaddhau nirbaddhāḥ
Vocativenirbaddha nirbaddhau nirbaddhāḥ
Accusativenirbaddham nirbaddhau nirbaddhān
Instrumentalnirbaddhena nirbaddhābhyām nirbaddhaiḥ nirbaddhebhiḥ
Dativenirbaddhāya nirbaddhābhyām nirbaddhebhyaḥ
Ablativenirbaddhāt nirbaddhābhyām nirbaddhebhyaḥ
Genitivenirbaddhasya nirbaddhayoḥ nirbaddhānām
Locativenirbaddhe nirbaddhayoḥ nirbaddheṣu

Compound nirbaddha -

Adverb -nirbaddham -nirbaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria