Declension table of ?nirbādhatva

Deva

NeuterSingularDualPlural
Nominativenirbādhatvam nirbādhatve nirbādhatvāni
Vocativenirbādhatva nirbādhatve nirbādhatvāni
Accusativenirbādhatvam nirbādhatve nirbādhatvāni
Instrumentalnirbādhatvena nirbādhatvābhyām nirbādhatvaiḥ
Dativenirbādhatvāya nirbādhatvābhyām nirbādhatvebhyaḥ
Ablativenirbādhatvāt nirbādhatvābhyām nirbādhatvebhyaḥ
Genitivenirbādhatvasya nirbādhatvayoḥ nirbādhatvānām
Locativenirbādhatve nirbādhatvayoḥ nirbādhatveṣu

Compound nirbādhatva -

Adverb -nirbādhatvam -nirbādhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria