Declension table of ?nirañjanāṣṭaka

Deva

NeuterSingularDualPlural
Nominativenirañjanāṣṭakam nirañjanāṣṭake nirañjanāṣṭakāni
Vocativenirañjanāṣṭaka nirañjanāṣṭake nirañjanāṣṭakāni
Accusativenirañjanāṣṭakam nirañjanāṣṭake nirañjanāṣṭakāni
Instrumentalnirañjanāṣṭakena nirañjanāṣṭakābhyām nirañjanāṣṭakaiḥ
Dativenirañjanāṣṭakāya nirañjanāṣṭakābhyām nirañjanāṣṭakebhyaḥ
Ablativenirañjanāṣṭakāt nirañjanāṣṭakābhyām nirañjanāṣṭakebhyaḥ
Genitivenirañjanāṣṭakasya nirañjanāṣṭakayoḥ nirañjanāṣṭakānām
Locativenirañjanāṣṭake nirañjanāṣṭakayoḥ nirañjanāṣṭakeṣu

Compound nirañjanāṣṭaka -

Adverb -nirañjanāṣṭakam -nirañjanāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria