Declension table of ?niravinda

Deva

MasculineSingularDualPlural
Nominativeniravindaḥ niravindau niravindāḥ
Vocativeniravinda niravindau niravindāḥ
Accusativeniravindam niravindau niravindān
Instrumentalniravindena niravindābhyām niravindaiḥ niravindebhiḥ
Dativeniravindāya niravindābhyām niravindebhyaḥ
Ablativeniravindāt niravindābhyām niravindebhyaḥ
Genitiveniravindasya niravindayoḥ niravindānām
Locativeniravinde niravindayoḥ niravindeṣu

Compound niravinda -

Adverb -niravindam -niravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria