Declension table of ?niravaśeṣā

Deva

FeminineSingularDualPlural
Nominativeniravaśeṣā niravaśeṣe niravaśeṣāḥ
Vocativeniravaśeṣe niravaśeṣe niravaśeṣāḥ
Accusativeniravaśeṣām niravaśeṣe niravaśeṣāḥ
Instrumentalniravaśeṣayā niravaśeṣābhyām niravaśeṣābhiḥ
Dativeniravaśeṣāyai niravaśeṣābhyām niravaśeṣābhyaḥ
Ablativeniravaśeṣāyāḥ niravaśeṣābhyām niravaśeṣābhyaḥ
Genitiveniravaśeṣāyāḥ niravaśeṣayoḥ niravaśeṣāṇām
Locativeniravaśeṣāyām niravaśeṣayoḥ niravaśeṣāsu

Adverb -niravaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria