Declension table of ?niravaśeṣa

Deva

MasculineSingularDualPlural
Nominativeniravaśeṣaḥ niravaśeṣau niravaśeṣāḥ
Vocativeniravaśeṣa niravaśeṣau niravaśeṣāḥ
Accusativeniravaśeṣam niravaśeṣau niravaśeṣān
Instrumentalniravaśeṣeṇa niravaśeṣābhyām niravaśeṣaiḥ niravaśeṣebhiḥ
Dativeniravaśeṣāya niravaśeṣābhyām niravaśeṣebhyaḥ
Ablativeniravaśeṣāt niravaśeṣābhyām niravaśeṣebhyaḥ
Genitiveniravaśeṣasya niravaśeṣayoḥ niravaśeṣāṇām
Locativeniravaśeṣe niravaśeṣayoḥ niravaśeṣeṣu

Compound niravaśeṣa -

Adverb -niravaśeṣam -niravaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria