Declension table of ?niravatta

Deva

NeuterSingularDualPlural
Nominativeniravattam niravatte niravattāni
Vocativeniravatta niravatte niravattāni
Accusativeniravattam niravatte niravattāni
Instrumentalniravattena niravattābhyām niravattaiḥ
Dativeniravattāya niravattābhyām niravattebhyaḥ
Ablativeniravattāt niravattābhyām niravattebhyaḥ
Genitiveniravattasya niravattayoḥ niravattānām
Locativeniravatte niravattayoḥ niravatteṣu

Compound niravatta -

Adverb -niravattam -niravattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria