Declension table of ?niravaskṛta

Deva

NeuterSingularDualPlural
Nominativeniravaskṛtam niravaskṛte niravaskṛtāni
Vocativeniravaskṛta niravaskṛte niravaskṛtāni
Accusativeniravaskṛtam niravaskṛte niravaskṛtāni
Instrumentalniravaskṛtena niravaskṛtābhyām niravaskṛtaiḥ
Dativeniravaskṛtāya niravaskṛtābhyām niravaskṛtebhyaḥ
Ablativeniravaskṛtāt niravaskṛtābhyām niravaskṛtebhyaḥ
Genitiveniravaskṛtasya niravaskṛtayoḥ niravaskṛtānām
Locativeniravaskṛte niravaskṛtayoḥ niravaskṛteṣu

Compound niravaskṛta -

Adverb -niravaskṛtam -niravaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria