Declension table of ?niravakāśa

Deva

MasculineSingularDualPlural
Nominativeniravakāśaḥ niravakāśau niravakāśāḥ
Vocativeniravakāśa niravakāśau niravakāśāḥ
Accusativeniravakāśam niravakāśau niravakāśān
Instrumentalniravakāśena niravakāśābhyām niravakāśaiḥ niravakāśebhiḥ
Dativeniravakāśāya niravakāśābhyām niravakāśebhyaḥ
Ablativeniravakāśāt niravakāśābhyām niravakāśebhyaḥ
Genitiveniravakāśasya niravakāśayoḥ niravakāśānām
Locativeniravakāśe niravakāśayoḥ niravakāśeṣu

Compound niravakāśa -

Adverb -niravakāśam -niravakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria