Declension table of ?niravadoṣatva

Deva

NeuterSingularDualPlural
Nominativeniravadoṣatvam niravadoṣatve niravadoṣatvāni
Vocativeniravadoṣatva niravadoṣatve niravadoṣatvāni
Accusativeniravadoṣatvam niravadoṣatve niravadoṣatvāni
Instrumentalniravadoṣatvena niravadoṣatvābhyām niravadoṣatvaiḥ
Dativeniravadoṣatvāya niravadoṣatvābhyām niravadoṣatvebhyaḥ
Ablativeniravadoṣatvāt niravadoṣatvābhyām niravadoṣatvebhyaḥ
Genitiveniravadoṣatvasya niravadoṣatvayoḥ niravadoṣatvānām
Locativeniravadoṣatve niravadoṣatvayoḥ niravadoṣatveṣu

Compound niravadoṣatva -

Adverb -niravadoṣatvam -niravadoṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria