Declension table of ?nirauṣadhā

Deva

FeminineSingularDualPlural
Nominativenirauṣadhā nirauṣadhe nirauṣadhāḥ
Vocativenirauṣadhe nirauṣadhe nirauṣadhāḥ
Accusativenirauṣadhām nirauṣadhe nirauṣadhāḥ
Instrumentalnirauṣadhayā nirauṣadhābhyām nirauṣadhābhiḥ
Dativenirauṣadhāyai nirauṣadhābhyām nirauṣadhābhyaḥ
Ablativenirauṣadhāyāḥ nirauṣadhābhyām nirauṣadhābhyaḥ
Genitivenirauṣadhāyāḥ nirauṣadhayoḥ nirauṣadhānām
Locativenirauṣadhāyām nirauṣadhayoḥ nirauṣadhāsu

Adverb -nirauṣadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria