Declension table of ?niratyayatva

Deva

NeuterSingularDualPlural
Nominativeniratyayatvam niratyayatve niratyayatvāni
Vocativeniratyayatva niratyayatve niratyayatvāni
Accusativeniratyayatvam niratyayatve niratyayatvāni
Instrumentalniratyayatvena niratyayatvābhyām niratyayatvaiḥ
Dativeniratyayatvāya niratyayatvābhyām niratyayatvebhyaḥ
Ablativeniratyayatvāt niratyayatvābhyām niratyayatvebhyaḥ
Genitiveniratyayatvasya niratyayatvayoḥ niratyayatvānām
Locativeniratyayatve niratyayatvayoḥ niratyayatveṣu

Compound niratyayatva -

Adverb -niratyayatvam -niratyayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria