Declension table of ?nirastasukhodayā

Deva

FeminineSingularDualPlural
Nominativenirastasukhodayā nirastasukhodaye nirastasukhodayāḥ
Vocativenirastasukhodaye nirastasukhodaye nirastasukhodayāḥ
Accusativenirastasukhodayām nirastasukhodaye nirastasukhodayāḥ
Instrumentalnirastasukhodayayā nirastasukhodayābhyām nirastasukhodayābhiḥ
Dativenirastasukhodayāyai nirastasukhodayābhyām nirastasukhodayābhyaḥ
Ablativenirastasukhodayāyāḥ nirastasukhodayābhyām nirastasukhodayābhyaḥ
Genitivenirastasukhodayāyāḥ nirastasukhodayayoḥ nirastasukhodayānām
Locativenirastasukhodayāyām nirastasukhodayayoḥ nirastasukhodayāsu

Adverb -nirastasukhodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria