Declension table of ?nirastasukhodaya

Deva

NeuterSingularDualPlural
Nominativenirastasukhodayam nirastasukhodaye nirastasukhodayāni
Vocativenirastasukhodaya nirastasukhodaye nirastasukhodayāni
Accusativenirastasukhodayam nirastasukhodaye nirastasukhodayāni
Instrumentalnirastasukhodayena nirastasukhodayābhyām nirastasukhodayaiḥ
Dativenirastasukhodayāya nirastasukhodayābhyām nirastasukhodayebhyaḥ
Ablativenirastasukhodayāt nirastasukhodayābhyām nirastasukhodayebhyaḥ
Genitivenirastasukhodayasya nirastasukhodayayoḥ nirastasukhodayānām
Locativenirastasukhodaye nirastasukhodayayoḥ nirastasukhodayeṣu

Compound nirastasukhodaya -

Adverb -nirastasukhodayam -nirastasukhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria