Declension table of ?nirarthakatva

Deva

NeuterSingularDualPlural
Nominativenirarthakatvam nirarthakatve nirarthakatvāni
Vocativenirarthakatva nirarthakatve nirarthakatvāni
Accusativenirarthakatvam nirarthakatve nirarthakatvāni
Instrumentalnirarthakatvena nirarthakatvābhyām nirarthakatvaiḥ
Dativenirarthakatvāya nirarthakatvābhyām nirarthakatvebhyaḥ
Ablativenirarthakatvāt nirarthakatvābhyām nirarthakatvebhyaḥ
Genitivenirarthakatvasya nirarthakatvayoḥ nirarthakatvānām
Locativenirarthakatve nirarthakatvayoḥ nirarthakatveṣu

Compound nirarthakatva -

Adverb -nirarthakatvam -nirarthakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria