Declension table of ?nirargalavācā

Deva

FeminineSingularDualPlural
Nominativenirargalavācā nirargalavāce nirargalavācāḥ
Vocativenirargalavāce nirargalavāce nirargalavācāḥ
Accusativenirargalavācām nirargalavāce nirargalavācāḥ
Instrumentalnirargalavācayā nirargalavācābhyām nirargalavācābhiḥ
Dativenirargalavācāyai nirargalavācābhyām nirargalavācābhyaḥ
Ablativenirargalavācāyāḥ nirargalavācābhyām nirargalavācābhyaḥ
Genitivenirargalavācāyāḥ nirargalavācayoḥ nirargalavācānām
Locativenirargalavācāyām nirargalavācayoḥ nirargalavācāsu

Adverb -nirargalavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria