Declension table of ?nirantarāla

Deva

MasculineSingularDualPlural
Nominativenirantarālaḥ nirantarālau nirantarālāḥ
Vocativenirantarāla nirantarālau nirantarālāḥ
Accusativenirantarālam nirantarālau nirantarālān
Instrumentalnirantarālena nirantarālābhyām nirantarālaiḥ nirantarālebhiḥ
Dativenirantarālāya nirantarālābhyām nirantarālebhyaḥ
Ablativenirantarālāt nirantarālābhyām nirantarālebhyaḥ
Genitivenirantarālasya nirantarālayoḥ nirantarālānām
Locativenirantarāle nirantarālayoḥ nirantarāleṣu

Compound nirantarāla -

Adverb -nirantarālam -nirantarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria