Declension table of ?nirantarābhyāsa

Deva

MasculineSingularDualPlural
Nominativenirantarābhyāsaḥ nirantarābhyāsau nirantarābhyāsāḥ
Vocativenirantarābhyāsa nirantarābhyāsau nirantarābhyāsāḥ
Accusativenirantarābhyāsam nirantarābhyāsau nirantarābhyāsān
Instrumentalnirantarābhyāsena nirantarābhyāsābhyām nirantarābhyāsaiḥ nirantarābhyāsebhiḥ
Dativenirantarābhyāsāya nirantarābhyāsābhyām nirantarābhyāsebhyaḥ
Ablativenirantarābhyāsāt nirantarābhyāsābhyām nirantarābhyāsebhyaḥ
Genitivenirantarābhyāsasya nirantarābhyāsayoḥ nirantarābhyāsānām
Locativenirantarābhyāse nirantarābhyāsayoḥ nirantarābhyāseṣu

Compound nirantarābhyāsa -

Adverb -nirantarābhyāsam -nirantarābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria