Declension table of ?nirahaṃstambha

Deva

MasculineSingularDualPlural
Nominativenirahaṃstambhaḥ nirahaṃstambhau nirahaṃstambhāḥ
Vocativenirahaṃstambha nirahaṃstambhau nirahaṃstambhāḥ
Accusativenirahaṃstambham nirahaṃstambhau nirahaṃstambhān
Instrumentalnirahaṃstambhena nirahaṃstambhābhyām nirahaṃstambhaiḥ nirahaṃstambhebhiḥ
Dativenirahaṃstambhāya nirahaṃstambhābhyām nirahaṃstambhebhyaḥ
Ablativenirahaṃstambhāt nirahaṃstambhābhyām nirahaṃstambhebhyaḥ
Genitivenirahaṃstambhasya nirahaṃstambhayoḥ nirahaṃstambhānām
Locativenirahaṃstambhe nirahaṃstambhayoḥ nirahaṃstambheṣu

Compound nirahaṃstambha -

Adverb -nirahaṃstambham -nirahaṃstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria