Declension table of ?niraṅgulā

Deva

FeminineSingularDualPlural
Nominativeniraṅgulā niraṅgule niraṅgulāḥ
Vocativeniraṅgule niraṅgule niraṅgulāḥ
Accusativeniraṅgulām niraṅgule niraṅgulāḥ
Instrumentalniraṅgulayā niraṅgulābhyām niraṅgulābhiḥ
Dativeniraṅgulāyai niraṅgulābhyām niraṅgulābhyaḥ
Ablativeniraṅgulāyāḥ niraṅgulābhyām niraṅgulābhyaḥ
Genitiveniraṅgulāyāḥ niraṅgulayoḥ niraṅgulānām
Locativeniraṅgulāyām niraṅgulayoḥ niraṅgulāsu

Adverb -niraṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria