Declension table of ?niraṅguṣṭhā

Deva

FeminineSingularDualPlural
Nominativeniraṅguṣṭhā niraṅguṣṭhe niraṅguṣṭhāḥ
Vocativeniraṅguṣṭhe niraṅguṣṭhe niraṅguṣṭhāḥ
Accusativeniraṅguṣṭhām niraṅguṣṭhe niraṅguṣṭhāḥ
Instrumentalniraṅguṣṭhayā niraṅguṣṭhābhyām niraṅguṣṭhābhiḥ
Dativeniraṅguṣṭhāyai niraṅguṣṭhābhyām niraṅguṣṭhābhyaḥ
Ablativeniraṅguṣṭhāyāḥ niraṅguṣṭhābhyām niraṅguṣṭhābhyaḥ
Genitiveniraṅguṣṭhāyāḥ niraṅguṣṭhayoḥ niraṅguṣṭhānām
Locativeniraṅguṣṭhāyām niraṅguṣṭhayoḥ niraṅguṣṭhāsu

Adverb -niraṅguṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria