Declension table of ?nirāśībhūtā

Deva

FeminineSingularDualPlural
Nominativenirāśībhūtā nirāśībhūte nirāśībhūtāḥ
Vocativenirāśībhūte nirāśībhūte nirāśībhūtāḥ
Accusativenirāśībhūtām nirāśībhūte nirāśībhūtāḥ
Instrumentalnirāśībhūtayā nirāśībhūtābhyām nirāśībhūtābhiḥ
Dativenirāśībhūtāyai nirāśībhūtābhyām nirāśībhūtābhyaḥ
Ablativenirāśībhūtāyāḥ nirāśībhūtābhyām nirāśībhūtābhyaḥ
Genitivenirāśībhūtāyāḥ nirāśībhūtayoḥ nirāśībhūtānām
Locativenirāśībhūtāyām nirāśībhūtayoḥ nirāśībhūtāsu

Adverb -nirāśībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria