Declension table of ?nirāśatā

Deva

FeminineSingularDualPlural
Nominativenirāśatā nirāśate nirāśatāḥ
Vocativenirāśate nirāśate nirāśatāḥ
Accusativenirāśatām nirāśate nirāśatāḥ
Instrumentalnirāśatayā nirāśatābhyām nirāśatābhiḥ
Dativenirāśatāyai nirāśatābhyām nirāśatābhyaḥ
Ablativenirāśatāyāḥ nirāśatābhyām nirāśatābhyaḥ
Genitivenirāśatāyāḥ nirāśatayoḥ nirāśatānām
Locativenirāśatāyām nirāśatayoḥ nirāśatāsu

Adverb -nirāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria